|
法隨念(Dhammānussati)
Svākkhāto Bhagavatā Dhammo Sanditthiko Akāliko Ehipassiko Opanayiko Paccattam veditabbo viññūhī.
此是世尊善說之法,是親自體會的法(自見),是不受時間限制的法(無時),請親自來見證(來見),是導向解脫的法(引導),是智者各自證知的法。
僧隨念(Sanghānussati)
Suppatipanno bhagavato sāvaka sangho. Ujupațipanno bhagavato sāvaka sangho. Nāyapatipanno bhagavato sāvakasangho. Sāmīci patipanno bhagavato sāvakasangho.Yadidam cattāri purisa yugāni attha purisa puggalā esa bhagavato sāvaka sangho. Ahuneyyo Pahuneyyo Dakkhineyyo Añjalikaranīyo Anuttaram puññakhettam lokassā.
善行道的是世尊的聲聞眾,正直行道的是世尊的聲聞眾,正理行道的是世尊的聲聞眾,和敬行道的是世尊的聲聞眾,即四雙八輩是世尊的聲聞眾,是值得供養者,值得供奉者,值得布施者,值得合掌禮敬者,是世間的無上福田。
|
|